Formalidade de curso

Formalidades de abertura de curso

Tīsaraṇa-gamanaṃ

Buddhaṃ saraṇaṃ gacchāmi.
Dhammaṃ saraṇaṃ gacchāmi.
Saṅghaṃ saraṇaṃ gacchāmi.

Refúgio na Joia Tríplice

Tomo refúgio no Buda.
Tomo refúgio no Dhamma.
Tomo refúgio no Sangha.

Aṭṭhaṅga-sīla

Pāṇātipātā veramaṇī sikkhāpadaṃ samādiyāmi.
Adinnādānā veramaṇī sikkhāpadaṃ samādiyāmi
Abrahmacariyā veramaṇī sikkhāpadaṃ samādiyāmi
Musā-vādā veramaṇī sikkhāpadaṃ samādiyāmi
Surā-meraya-majjapamādaṭṭhānā veramaṇī sikkhāpadaṃ samādiyāmi.
Vikālabhojanā veramaṇī sikkhāpadaṃ samādiyāmi
Nacca-gīta-vādita-visūkadassanā-mālā-gandhavilepana-dhāraṇa-maṇḍana-vibhūsanaṭṭhānā veramaṇī sikkhāpadaṃ samādiyāmi.
Uccāsayana-mahāsayanā veramaṇī sikkhāpadaṃ samādiyāmi.

Os oito preceitos

Eu me comprometo a treinar abster-me de matar qualquer ser.
Eu me comprometo a treinar abster-me de roubar.
Eu me comprometo a treinar abster-me de toda atividade sexual.
Eu me comprometo a treinar abster-me de contar mentiras.
Eu me comprometo a treinar abster-me de todos os intoxicantes.
Eu me comprometo a treinar abster-me de comer depois do meio dia.
Eu me comprometo a treinar abster-me de entretenimento sensual e decoração corporal.
Eu me comprometo a treinar abster-me de usar camas altas ou luxuosas.

Pariccajāmi

Imāhaṃ bhante attabhāvaṃ jīvitaṃ bhagavato pariccajāmi.
Imāhaṃ bhante attabhāvaṃ jīvitaṃ ācariyassa pariccajāmi.

Pariccajāmi

Imāhaṃ bhante attabhāvaṃ jīvitaṃ bhagavato pariccajāmi.
Imāhaṃ bhante attabhāvaṃ jīvitaṃ ācariyassa pariccajāmi.

Kammaṭṭhānā

Nibbānassa sacchikaraṇatthāya me bhante ānāpāna kammaṭṭhānāṃ dehi.

O pedido de Dhamma

Para poder testemunhar nibbāna, Senhor, conceda-me o objeto de meditação de Anapana.


Kammaṭṭhānā

Nibbānassa sacchikaraṇatthāya me bhante vipassanā kammaṭṭhānāṃ dehi.

O pedido de Dhamma

Para poder testemunhar nibbāna, Senhor, conceda-me o objeto de meditação de Vipassana.