開課程序

開課程序

Tīsaraṇa-gamanaṃ

Buddhaṃ saraṇaṃ gacchāmi.
Dhammaṃ saraṇaṃ gacchāmi.
Saṅghaṃ saraṇaṃ gacchāmi.

皈依三寶

我皈依佛
我皈依法
我皈依僧

Aṭṭhaṅga-sīla

Pāṇātipātā veramaṇī sikkhāpadaṃ samādiyāmi.
Adinnādānā veramaṇī sikkhāpadaṃ samādiyāmi
Abrahmacariyā veramaṇī sikkhāpadaṃ samādiyāmi
Musā-vādā veramaṇī sikkhāpadaṃ samādiyāmi
Surā-meraya-majjapamādaṭṭhānā veramaṇī sikkhāpadaṃ samādiyāmi.
Vikālabhojanā veramaṇī sikkhāpadaṃ samādiyāmi
Nacca-gīta-vādita-visūkadassanā-mālā-gandhavilepana-dhāraṇa-maṇḍana-vibhūsanaṭṭhānā veramaṇī sikkhāpadaṃ samādiyāmi.
Uccāsayana-mahāsayanā veramaṇī sikkhāpadaṃ samādiyāmi.

八戒

我受持不殺⽣的戒律
我受持不偷盜的戒律
我受持不邪淫的戒律
我受持不妄語的戒律
戒除所有導致渙散懈怠的致醉品(譯註:如 酒與毒品等),我受持此戒律
非進食的時間不食,我受持此戒律
戒除歌舞樂⾳及各種感官上的娛樂(不施花 鬘、香氛、妝粉,不配戴珠寶等飾品),我 受持此戒律。
不睡⾼⼤奢華的床,我受持此戒律。

Pariccajāmi

Imāhaṃ bhante attabhāvaṃ jīvitaṃ bhagavato pariccajāmi.
Imāhaṃ bhante attabhāvaṃ jīvitaṃ ācariyassa pariccajāmi.

交託⾃我

老師,我全然依⽌於佛陀(以得到適當的保護與指引);
老師,我全然依⽌於現在的老師(以得到適當的保護與指引

Kammaṭṭhānā

Nibbānassa sacchikaraṇatthāya me bhante ānāpāna kammaṭṭhānāṃ dehi.

求法(觀息法節)

老師,為了體證涅槃,請授與我觀息法的修習對象(所緣)。


<觀息法節

Kammaṭṭhānā

Nibbānassa sacchikaraṇatthāya me bhante vipassanā kammaṭṭhānāṃ dehi.

求法(觀息法節)

老師,為了體證涅槃,請授與我內觀法的修習對象(所緣)。